B 325-14 Gaṇakamaṇḍana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/14
Title: Gaṇakamaṇḍana
Dimensions: 25.8 x 10.3 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/644
Remarks:


Reel No. B 325-14 Inventory No. 20943

Title Gaṇakamaṇḍana

Remarks

Author Nandīkeśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10 0 cm

Folios 30

Lines per Folio 8–9

Foliation figures in upper left-hand and lower right-hand margin of the verso beneth the mrginal title: gaṇakamaṃḍana and rāmaḥ

Place of Deposit NAK

Accession No. 5/644

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

natvā durggāṃ gaṇeśaṃ ca śrīmad vedāṃgarāyajaḥ ||

naṃdikeśvarasaṃjñohaṃ vakṣye gaṇakamaṃ(2)ḍanaṃ || 2 ||

aśvinībharaṇī caiva kṛttikārohiṇīmṛgaḥ ||

ārdrāpunarvasupuṣyo śleṣācaivamaghā tathā ||

pū(3)rvāphottaraphāhastaś citrāsvātīviśākhikā ||

rādhājyeṣṭā ca mūlarkṣaṃ pūrvāṣāḍhottarā tathā || 3 ||

abhijicchrvṇaś caiva (4) dhaniṣṭā(!)śatatārakā ||

pūrvābhādrottarābhādre cāṃtimaṃ bhaṃ tu revatī || 4 || (fol. 1v1–4)

End

śrīmad gurjjaradeśesti vipravṛṃda(6)vibhūṣitaṃ

śrīkhalākhyaṃ puraṃ ramyaṃ puruhūtapuropamaṃ || 12 ||

tatrāsīchruti (!) śāstrajño ralābhaṭṭāhvayo dvijaḥ

(7)tajjaḥ śrīti galābhaṭtaḥsarvavidyāmahodadhiḥ || 13 ||

tatputromalajit saṃjño vedavedāṃgapāragaiḥ

yena vedāṃ(8)tarāyeti prāaptaṃ dillīśvarāt padaṃ || 14 ||

pitṛbhakttirataḥ prājñas tat sūnu (!) naṃdikeśvaraḥ ||

dvijaḥ prītyai vyadhā(9)t pūrṇaṃ graṃthaṃ gaṇakamaṃḍanaṃ || 15 ||

jyotir nibaṃdham akhilaṃ ca tathā muhurtta-

ciṃtāmaṇiṃ gaṇakabhūṣaṇaratna(10)māle ||

jyotirvidābharaṇasajjanavallabhākhyau

dṛṣṭvā trivikrama śatādi mayedam ukttaṃ || 16 || (fol. 29v8–10)

Colophon

iti śrī(1)mad vedāṃgarāyātmaja naṃdikeśvaraviracite gaṇakamaṃḍane gaṇitādikriyānāmāṣṭamodhyāyaḥ || samāpti(2)m agamat || śubham astu || lekhaka pāṭhakayoḥ || sumaṣaśroka (!) (fol  29v10–30r2)

Microfilm Details

Reel No. B 325/14

Date of Filming 20-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-08-2005